Declension table of ?māyūrika

Deva

MasculineSingularDualPlural
Nominativemāyūrikaḥ māyūrikau māyūrikāḥ
Vocativemāyūrika māyūrikau māyūrikāḥ
Accusativemāyūrikam māyūrikau māyūrikān
Instrumentalmāyūrikeṇa māyūrikābhyām māyūrikaiḥ māyūrikebhiḥ
Dativemāyūrikāya māyūrikābhyām māyūrikebhyaḥ
Ablativemāyūrikāt māyūrikābhyām māyūrikebhyaḥ
Genitivemāyūrikasya māyūrikayoḥ māyūrikāṇām
Locativemāyūrike māyūrikayoḥ māyūrikeṣu

Compound māyūrika -

Adverb -māyūrikam -māyūrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria