Declension table of ?māyūrakarṇa

Deva

MasculineSingularDualPlural
Nominativemāyūrakarṇaḥ māyūrakarṇau māyūrakarṇāḥ
Vocativemāyūrakarṇa māyūrakarṇau māyūrakarṇāḥ
Accusativemāyūrakarṇam māyūrakarṇau māyūrakarṇān
Instrumentalmāyūrakarṇena māyūrakarṇābhyām māyūrakarṇaiḥ māyūrakarṇebhiḥ
Dativemāyūrakarṇāya māyūrakarṇābhyām māyūrakarṇebhyaḥ
Ablativemāyūrakarṇāt māyūrakarṇābhyām māyūrakarṇebhyaḥ
Genitivemāyūrakarṇasya māyūrakarṇayoḥ māyūrakarṇānām
Locativemāyūrakarṇe māyūrakarṇayoḥ māyūrakarṇeṣu

Compound māyūrakarṇa -

Adverb -māyūrakarṇam -māyūrakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria