Declension table of ?māyūrakalpa

Deva

MasculineSingularDualPlural
Nominativemāyūrakalpaḥ māyūrakalpau māyūrakalpāḥ
Vocativemāyūrakalpa māyūrakalpau māyūrakalpāḥ
Accusativemāyūrakalpam māyūrakalpau māyūrakalpān
Instrumentalmāyūrakalpena māyūrakalpābhyām māyūrakalpaiḥ māyūrakalpebhiḥ
Dativemāyūrakalpāya māyūrakalpābhyām māyūrakalpebhyaḥ
Ablativemāyūrakalpāt māyūrakalpābhyām māyūrakalpebhyaḥ
Genitivemāyūrakalpasya māyūrakalpayoḥ māyūrakalpānām
Locativemāyūrakalpe māyūrakalpayoḥ māyūrakalpeṣu

Compound māyūrakalpa -

Adverb -māyūrakalpam -māyūrakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria