Declension table of ?māyopajīvinī

Deva

FeminineSingularDualPlural
Nominativemāyopajīvinī māyopajīvinyau māyopajīvinyaḥ
Vocativemāyopajīvini māyopajīvinyau māyopajīvinyaḥ
Accusativemāyopajīvinīm māyopajīvinyau māyopajīvinīḥ
Instrumentalmāyopajīvinyā māyopajīvinībhyām māyopajīvinībhiḥ
Dativemāyopajīvinyai māyopajīvinībhyām māyopajīvinībhyaḥ
Ablativemāyopajīvinyāḥ māyopajīvinībhyām māyopajīvinībhyaḥ
Genitivemāyopajīvinyāḥ māyopajīvinyoḥ māyopajīvinīnām
Locativemāyopajīvinyām māyopajīvinyoḥ māyopajīvinīṣu

Compound māyopajīvini - māyopajīvinī -

Adverb -māyopajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria