Declension table of ?māyopajīvin

Deva

MasculineSingularDualPlural
Nominativemāyopajīvī māyopajīvinau māyopajīvinaḥ
Vocativemāyopajīvin māyopajīvinau māyopajīvinaḥ
Accusativemāyopajīvinam māyopajīvinau māyopajīvinaḥ
Instrumentalmāyopajīvinā māyopajīvibhyām māyopajīvibhiḥ
Dativemāyopajīvine māyopajīvibhyām māyopajīvibhyaḥ
Ablativemāyopajīvinaḥ māyopajīvibhyām māyopajīvibhyaḥ
Genitivemāyopajīvinaḥ māyopajīvinoḥ māyopajīvinām
Locativemāyopajīvini māyopajīvinoḥ māyopajīviṣu

Compound māyopajīvi -

Adverb -māyopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria