Declension table of ?māyobhava

Deva

NeuterSingularDualPlural
Nominativemāyobhavam māyobhave māyobhavāni
Vocativemāyobhava māyobhave māyobhavāni
Accusativemāyobhavam māyobhave māyobhavāni
Instrumentalmāyobhavena māyobhavābhyām māyobhavaiḥ
Dativemāyobhavāya māyobhavābhyām māyobhavebhyaḥ
Ablativemāyobhavāt māyobhavābhyām māyobhavebhyaḥ
Genitivemāyobhavasya māyobhavayoḥ māyobhavānām
Locativemāyobhave māyobhavayoḥ māyobhaveṣu

Compound māyobhava -

Adverb -māyobhavam -māyobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria