Declension table of ?māyimatakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativemāyimatakhaṇḍanam māyimatakhaṇḍane māyimatakhaṇḍanāni
Vocativemāyimatakhaṇḍana māyimatakhaṇḍane māyimatakhaṇḍanāni
Accusativemāyimatakhaṇḍanam māyimatakhaṇḍane māyimatakhaṇḍanāni
Instrumentalmāyimatakhaṇḍanena māyimatakhaṇḍanābhyām māyimatakhaṇḍanaiḥ
Dativemāyimatakhaṇḍanāya māyimatakhaṇḍanābhyām māyimatakhaṇḍanebhyaḥ
Ablativemāyimatakhaṇḍanāt māyimatakhaṇḍanābhyām māyimatakhaṇḍanebhyaḥ
Genitivemāyimatakhaṇḍanasya māyimatakhaṇḍanayoḥ māyimatakhaṇḍanānām
Locativemāyimatakhaṇḍane māyimatakhaṇḍanayoḥ māyimatakhaṇḍaneṣu

Compound māyimatakhaṇḍana -

Adverb -māyimatakhaṇḍanam -māyimatakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria