Declension table of ?māyikabhairava

Deva

NeuterSingularDualPlural
Nominativemāyikabhairavam māyikabhairave māyikabhairavāṇi
Vocativemāyikabhairava māyikabhairave māyikabhairavāṇi
Accusativemāyikabhairavam māyikabhairave māyikabhairavāṇi
Instrumentalmāyikabhairaveṇa māyikabhairavābhyām māyikabhairavaiḥ
Dativemāyikabhairavāya māyikabhairavābhyām māyikabhairavebhyaḥ
Ablativemāyikabhairavāt māyikabhairavābhyām māyikabhairavebhyaḥ
Genitivemāyikabhairavasya māyikabhairavayoḥ māyikabhairavāṇām
Locativemāyikabhairave māyikabhairavayoḥ māyikabhairaveṣu

Compound māyikabhairava -

Adverb -māyikabhairavam -māyikabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria