Declension table of ?māyibhairavatantra

Deva

NeuterSingularDualPlural
Nominativemāyibhairavatantram māyibhairavatantre māyibhairavatantrāṇi
Vocativemāyibhairavatantra māyibhairavatantre māyibhairavatantrāṇi
Accusativemāyibhairavatantram māyibhairavatantre māyibhairavatantrāṇi
Instrumentalmāyibhairavatantreṇa māyibhairavatantrābhyām māyibhairavatantraiḥ
Dativemāyibhairavatantrāya māyibhairavatantrābhyām māyibhairavatantrebhyaḥ
Ablativemāyibhairavatantrāt māyibhairavatantrābhyām māyibhairavatantrebhyaḥ
Genitivemāyibhairavatantrasya māyibhairavatantrayoḥ māyibhairavatantrāṇām
Locativemāyibhairavatantre māyibhairavatantrayoḥ māyibhairavatantreṣu

Compound māyibhairavatantra -

Adverb -māyibhairavatantram -māyibhairavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria