Declension table of ?māyavatā

Deva

FeminineSingularDualPlural
Nominativemāyavatā māyavate māyavatāḥ
Vocativemāyavate māyavate māyavatāḥ
Accusativemāyavatām māyavate māyavatāḥ
Instrumentalmāyavatayā māyavatābhyām māyavatābhiḥ
Dativemāyavatāyai māyavatābhyām māyavatābhyaḥ
Ablativemāyavatāyāḥ māyavatābhyām māyavatābhyaḥ
Genitivemāyavatāyāḥ māyavatayoḥ māyavatānām
Locativemāyavatāyām māyavatayoḥ māyavatāsu

Adverb -māyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria