Declension table of ?māyavat

Deva

MasculineSingularDualPlural
Nominativemāyavān māyavantau māyavantaḥ
Vocativemāyavan māyavantau māyavantaḥ
Accusativemāyavantam māyavantau māyavataḥ
Instrumentalmāyavatā māyavadbhyām māyavadbhiḥ
Dativemāyavate māyavadbhyām māyavadbhyaḥ
Ablativemāyavataḥ māyavadbhyām māyavadbhyaḥ
Genitivemāyavataḥ māyavatoḥ māyavatām
Locativemāyavati māyavatoḥ māyavatsu

Compound māyavat -

Adverb -māyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria