Declension table of ?māyāvitā

Deva

FeminineSingularDualPlural
Nominativemāyāvitā māyāvite māyāvitāḥ
Vocativemāyāvite māyāvite māyāvitāḥ
Accusativemāyāvitām māyāvite māyāvitāḥ
Instrumentalmāyāvitayā māyāvitābhyām māyāvitābhiḥ
Dativemāyāvitāyai māyāvitābhyām māyāvitābhyaḥ
Ablativemāyāvitāyāḥ māyāvitābhyām māyāvitābhyaḥ
Genitivemāyāvitāyāḥ māyāvitayoḥ māyāvitānām
Locativemāyāvitāyām māyāvitayoḥ māyāvitāsu

Adverb -māyāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria