Declension table of ?māyāvidhijñā

Deva

FeminineSingularDualPlural
Nominativemāyāvidhijñā māyāvidhijñe māyāvidhijñāḥ
Vocativemāyāvidhijñe māyāvidhijñe māyāvidhijñāḥ
Accusativemāyāvidhijñām māyāvidhijñe māyāvidhijñāḥ
Instrumentalmāyāvidhijñayā māyāvidhijñābhyām māyāvidhijñābhiḥ
Dativemāyāvidhijñāyai māyāvidhijñābhyām māyāvidhijñābhyaḥ
Ablativemāyāvidhijñāyāḥ māyāvidhijñābhyām māyāvidhijñābhyaḥ
Genitivemāyāvidhijñāyāḥ māyāvidhijñayoḥ māyāvidhijñānām
Locativemāyāvidhijñāyām māyāvidhijñayoḥ māyāvidhijñāsu

Adverb -māyāvidhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria