Declension table of ?māyāvidhijña

Deva

MasculineSingularDualPlural
Nominativemāyāvidhijñaḥ māyāvidhijñau māyāvidhijñāḥ
Vocativemāyāvidhijña māyāvidhijñau māyāvidhijñāḥ
Accusativemāyāvidhijñam māyāvidhijñau māyāvidhijñān
Instrumentalmāyāvidhijñena māyāvidhijñābhyām māyāvidhijñaiḥ māyāvidhijñebhiḥ
Dativemāyāvidhijñāya māyāvidhijñābhyām māyāvidhijñebhyaḥ
Ablativemāyāvidhijñāt māyāvidhijñābhyām māyāvidhijñebhyaḥ
Genitivemāyāvidhijñasya māyāvidhijñayoḥ māyāvidhijñānām
Locativemāyāvidhijñe māyāvidhijñayoḥ māyāvidhijñeṣu

Compound māyāvidhijña -

Adverb -māyāvidhijñam -māyāvidhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria