Declension table of ?māyāvatā

Deva

FeminineSingularDualPlural
Nominativemāyāvatā māyāvate māyāvatāḥ
Vocativemāyāvate māyāvate māyāvatāḥ
Accusativemāyāvatām māyāvate māyāvatāḥ
Instrumentalmāyāvatayā māyāvatābhyām māyāvatābhiḥ
Dativemāyāvatāyai māyāvatābhyām māyāvatābhyaḥ
Ablativemāyāvatāyāḥ māyāvatābhyām māyāvatābhyaḥ
Genitivemāyāvatāyāḥ māyāvatayoḥ māyāvatānām
Locativemāyāvatāyām māyāvatayoḥ māyāvatāsu

Adverb -māyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria