Declension table of ?māyāvasika

Deva

NeuterSingularDualPlural
Nominativemāyāvasikam māyāvasike māyāvasikāni
Vocativemāyāvasika māyāvasike māyāvasikāni
Accusativemāyāvasikam māyāvasike māyāvasikāni
Instrumentalmāyāvasikena māyāvasikābhyām māyāvasikaiḥ
Dativemāyāvasikāya māyāvasikābhyām māyāvasikebhyaḥ
Ablativemāyāvasikāt māyāvasikābhyām māyāvasikebhyaḥ
Genitivemāyāvasikasya māyāvasikayoḥ māyāvasikānām
Locativemāyāvasike māyāvasikayoḥ māyāvasikeṣu

Compound māyāvasika -

Adverb -māyāvasikam -māyāvasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria