Declension table of ?māyāvacana

Deva

NeuterSingularDualPlural
Nominativemāyāvacanam māyāvacane māyāvacanāni
Vocativemāyāvacana māyāvacane māyāvacanāni
Accusativemāyāvacanam māyāvacane māyāvacanāni
Instrumentalmāyāvacanena māyāvacanābhyām māyāvacanaiḥ
Dativemāyāvacanāya māyāvacanābhyām māyāvacanebhyaḥ
Ablativemāyāvacanāt māyāvacanābhyām māyāvacanebhyaḥ
Genitivemāyāvacanasya māyāvacanayoḥ māyāvacanānām
Locativemāyāvacane māyāvacanayoḥ māyāvacaneṣu

Compound māyāvacana -

Adverb -māyāvacanam -māyāvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria