Declension table of ?māyāvādasandūṣaṇī

Deva

FeminineSingularDualPlural
Nominativemāyāvādasandūṣaṇī māyāvādasandūṣaṇyau māyāvādasandūṣaṇyaḥ
Vocativemāyāvādasandūṣaṇi māyāvādasandūṣaṇyau māyāvādasandūṣaṇyaḥ
Accusativemāyāvādasandūṣaṇīm māyāvādasandūṣaṇyau māyāvādasandūṣaṇīḥ
Instrumentalmāyāvādasandūṣaṇyā māyāvādasandūṣaṇībhyām māyāvādasandūṣaṇībhiḥ
Dativemāyāvādasandūṣaṇyai māyāvādasandūṣaṇībhyām māyāvādasandūṣaṇībhyaḥ
Ablativemāyāvādasandūṣaṇyāḥ māyāvādasandūṣaṇībhyām māyāvādasandūṣaṇībhyaḥ
Genitivemāyāvādasandūṣaṇyāḥ māyāvādasandūṣaṇyoḥ māyāvādasandūṣaṇīnām
Locativemāyāvādasandūṣaṇyām māyāvādasandūṣaṇyoḥ māyāvādasandūṣaṇīṣu

Compound māyāvādasandūṣaṇi - māyāvādasandūṣaṇī -

Adverb -māyāvādasandūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria