Declension table of ?māyāvādakhaṇḍavivaraṇa

Deva

NeuterSingularDualPlural
Nominativemāyāvādakhaṇḍavivaraṇam māyāvādakhaṇḍavivaraṇe māyāvādakhaṇḍavivaraṇāni
Vocativemāyāvādakhaṇḍavivaraṇa māyāvādakhaṇḍavivaraṇe māyāvādakhaṇḍavivaraṇāni
Accusativemāyāvādakhaṇḍavivaraṇam māyāvādakhaṇḍavivaraṇe māyāvādakhaṇḍavivaraṇāni
Instrumentalmāyāvādakhaṇḍavivaraṇena māyāvādakhaṇḍavivaraṇābhyām māyāvādakhaṇḍavivaraṇaiḥ
Dativemāyāvādakhaṇḍavivaraṇāya māyāvādakhaṇḍavivaraṇābhyām māyāvādakhaṇḍavivaraṇebhyaḥ
Ablativemāyāvādakhaṇḍavivaraṇāt māyāvādakhaṇḍavivaraṇābhyām māyāvādakhaṇḍavivaraṇebhyaḥ
Genitivemāyāvādakhaṇḍavivaraṇasya māyāvādakhaṇḍavivaraṇayoḥ māyāvādakhaṇḍavivaraṇānām
Locativemāyāvādakhaṇḍavivaraṇe māyāvādakhaṇḍavivaraṇayoḥ māyāvādakhaṇḍavivaraṇeṣu

Compound māyāvādakhaṇḍavivaraṇa -

Adverb -māyāvādakhaṇḍavivaraṇam -māyāvādakhaṇḍavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria