Declension table of ?māyāvādakhaṇḍanaṭippaṇī

Deva

FeminineSingularDualPlural
Nominativemāyāvādakhaṇḍanaṭippaṇī māyāvādakhaṇḍanaṭippaṇyau māyāvādakhaṇḍanaṭippaṇyaḥ
Vocativemāyāvādakhaṇḍanaṭippaṇi māyāvādakhaṇḍanaṭippaṇyau māyāvādakhaṇḍanaṭippaṇyaḥ
Accusativemāyāvādakhaṇḍanaṭippaṇīm māyāvādakhaṇḍanaṭippaṇyau māyāvādakhaṇḍanaṭippaṇīḥ
Instrumentalmāyāvādakhaṇḍanaṭippaṇyā māyāvādakhaṇḍanaṭippaṇībhyām māyāvādakhaṇḍanaṭippaṇībhiḥ
Dativemāyāvādakhaṇḍanaṭippaṇyai māyāvādakhaṇḍanaṭippaṇībhyām māyāvādakhaṇḍanaṭippaṇībhyaḥ
Ablativemāyāvādakhaṇḍanaṭippaṇyāḥ māyāvādakhaṇḍanaṭippaṇībhyām māyāvādakhaṇḍanaṭippaṇībhyaḥ
Genitivemāyāvādakhaṇḍanaṭippaṇyāḥ māyāvādakhaṇḍanaṭippaṇyoḥ māyāvādakhaṇḍanaṭippaṇīnām
Locativemāyāvādakhaṇḍanaṭippaṇyām māyāvādakhaṇḍanaṭippaṇyoḥ māyāvādakhaṇḍanaṭippaṇīṣu

Compound māyāvādakhaṇḍanaṭippaṇi - māyāvādakhaṇḍanaṭippaṇī -

Adverb -māyāvādakhaṇḍanaṭippaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria