Declension table of ?māyāvādakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativemāyāvādakhaṇḍanam māyāvādakhaṇḍane māyāvādakhaṇḍanāni
Vocativemāyāvādakhaṇḍana māyāvādakhaṇḍane māyāvādakhaṇḍanāni
Accusativemāyāvādakhaṇḍanam māyāvādakhaṇḍane māyāvādakhaṇḍanāni
Instrumentalmāyāvādakhaṇḍanena māyāvādakhaṇḍanābhyām māyāvādakhaṇḍanaiḥ
Dativemāyāvādakhaṇḍanāya māyāvādakhaṇḍanābhyām māyāvādakhaṇḍanebhyaḥ
Ablativemāyāvādakhaṇḍanāt māyāvādakhaṇḍanābhyām māyāvādakhaṇḍanebhyaḥ
Genitivemāyāvādakhaṇḍanasya māyāvādakhaṇḍanayoḥ māyāvādakhaṇḍanānām
Locativemāyāvādakhaṇḍane māyāvādakhaṇḍanayoḥ māyāvādakhaṇḍaneṣu

Compound māyāvādakhaṇḍana -

Adverb -māyāvādakhaṇḍanam -māyāvādakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria