Declension table of ?māyāsuta

Deva

MasculineSingularDualPlural
Nominativemāyāsutaḥ māyāsutau māyāsutāḥ
Vocativemāyāsuta māyāsutau māyāsutāḥ
Accusativemāyāsutam māyāsutau māyāsutān
Instrumentalmāyāsutena māyāsutābhyām māyāsutaiḥ
Dativemāyāsutāya māyāsutābhyām māyāsutebhyaḥ
Ablativemāyāsutāt māyāsutābhyām māyāsutebhyaḥ
Genitivemāyāsutasya māyāsutayoḥ māyāsutānām
Locativemāyāsute māyāsutayoḥ māyāsuteṣu

Compound māyāsuta -

Adverb -māyāsutam -māyāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria