Declension table of ?māyārāvaṇa

Deva

MasculineSingularDualPlural
Nominativemāyārāvaṇaḥ māyārāvaṇau māyārāvaṇāḥ
Vocativemāyārāvaṇa māyārāvaṇau māyārāvaṇāḥ
Accusativemāyārāvaṇam māyārāvaṇau māyārāvaṇān
Instrumentalmāyārāvaṇena māyārāvaṇābhyām māyārāvaṇaiḥ māyārāvaṇebhiḥ
Dativemāyārāvaṇāya māyārāvaṇābhyām māyārāvaṇebhyaḥ
Ablativemāyārāvaṇāt māyārāvaṇābhyām māyārāvaṇebhyaḥ
Genitivemāyārāvaṇasya māyārāvaṇayoḥ māyārāvaṇānām
Locativemāyārāvaṇe māyārāvaṇayoḥ māyārāvaṇeṣu

Compound māyārāvaṇa -

Adverb -māyārāvaṇam -māyārāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria