Declension table of ?māyāpurīmāhātmya

Deva

NeuterSingularDualPlural
Nominativemāyāpurīmāhātmyam māyāpurīmāhātmye māyāpurīmāhātmyāni
Vocativemāyāpurīmāhātmya māyāpurīmāhātmye māyāpurīmāhātmyāni
Accusativemāyāpurīmāhātmyam māyāpurīmāhātmye māyāpurīmāhātmyāni
Instrumentalmāyāpurīmāhātmyena māyāpurīmāhātmyābhyām māyāpurīmāhātmyaiḥ
Dativemāyāpurīmāhātmyāya māyāpurīmāhātmyābhyām māyāpurīmāhātmyebhyaḥ
Ablativemāyāpurīmāhātmyāt māyāpurīmāhātmyābhyām māyāpurīmāhātmyebhyaḥ
Genitivemāyāpurīmāhātmyasya māyāpurīmāhātmyayoḥ māyāpurīmāhātmyānām
Locativemāyāpurīmāhātmye māyāpurīmāhātmyayoḥ māyāpurīmāhātmyeṣu

Compound māyāpurīmāhātmya -

Adverb -māyāpurīmāhātmyam -māyāpurīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria