Declension table of ?māyāphala

Deva

NeuterSingularDualPlural
Nominativemāyāphalam māyāphale māyāphalāni
Vocativemāyāphala māyāphale māyāphalāni
Accusativemāyāphalam māyāphale māyāphalāni
Instrumentalmāyāphalena māyāphalābhyām māyāphalaiḥ
Dativemāyāphalāya māyāphalābhyām māyāphalebhyaḥ
Ablativemāyāphalāt māyāphalābhyām māyāphalebhyaḥ
Genitivemāyāphalasya māyāphalayoḥ māyāphalānām
Locativemāyāphale māyāphalayoḥ māyāphaleṣu

Compound māyāphala -

Adverb -māyāphalam -māyāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria