Declension table of ?māyānvitā

Deva

FeminineSingularDualPlural
Nominativemāyānvitā māyānvite māyānvitāḥ
Vocativemāyānvite māyānvite māyānvitāḥ
Accusativemāyānvitām māyānvite māyānvitāḥ
Instrumentalmāyānvitayā māyānvitābhyām māyānvitābhiḥ
Dativemāyānvitāyai māyānvitābhyām māyānvitābhyaḥ
Ablativemāyānvitāyāḥ māyānvitābhyām māyānvitābhyaḥ
Genitivemāyānvitāyāḥ māyānvitayoḥ māyānvitānām
Locativemāyānvitāyām māyānvitayoḥ māyānvitāsu

Adverb -māyānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria