Declension table of ?māyāmata

Deva

MasculineSingularDualPlural
Nominativemāyāmataḥ māyāmatau māyāmatāḥ
Vocativemāyāmata māyāmatau māyāmatāḥ
Accusativemāyāmatam māyāmatau māyāmatān
Instrumentalmāyāmatena māyāmatābhyām māyāmataiḥ māyāmatebhiḥ
Dativemāyāmatāya māyāmatābhyām māyāmatebhyaḥ
Ablativemāyāmatāt māyāmatābhyām māyāmatebhyaḥ
Genitivemāyāmatasya māyāmatayoḥ māyāmatānām
Locativemāyāmate māyāmatayoḥ māyāmateṣu

Compound māyāmata -

Adverb -māyāmatam -māyāmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria