Declension table of ?māyāmaṇavaka

Deva

NeuterSingularDualPlural
Nominativemāyāmaṇavakam māyāmaṇavake māyāmaṇavakāni
Vocativemāyāmaṇavaka māyāmaṇavake māyāmaṇavakāni
Accusativemāyāmaṇavakam māyāmaṇavake māyāmaṇavakāni
Instrumentalmāyāmaṇavakena māyāmaṇavakābhyām māyāmaṇavakaiḥ
Dativemāyāmaṇavakāya māyāmaṇavakābhyām māyāmaṇavakebhyaḥ
Ablativemāyāmaṇavakāt māyāmaṇavakābhyām māyāmaṇavakebhyaḥ
Genitivemāyāmaṇavakasya māyāmaṇavakayoḥ māyāmaṇavakānām
Locativemāyāmaṇavake māyāmaṇavakayoḥ māyāmaṇavakeṣu

Compound māyāmaṇavaka -

Adverb -māyāmaṇavakam -māyāmaṇavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria