Declension table of ?māyāmaṇavaka

Deva

MasculineSingularDualPlural
Nominativemāyāmaṇavakaḥ māyāmaṇavakau māyāmaṇavakāḥ
Vocativemāyāmaṇavaka māyāmaṇavakau māyāmaṇavakāḥ
Accusativemāyāmaṇavakam māyāmaṇavakau māyāmaṇavakān
Instrumentalmāyāmaṇavakena māyāmaṇavakābhyām māyāmaṇavakaiḥ māyāmaṇavakebhiḥ
Dativemāyāmaṇavakāya māyāmaṇavakābhyām māyāmaṇavakebhyaḥ
Ablativemāyāmaṇavakāt māyāmaṇavakābhyām māyāmaṇavakebhyaḥ
Genitivemāyāmaṇavakasya māyāmaṇavakayoḥ māyāmaṇavakānām
Locativemāyāmaṇavake māyāmaṇavakayoḥ māyāmaṇavakeṣu

Compound māyāmaṇavaka -

Adverb -māyāmaṇavakam -māyāmaṇavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria