Declension table of ?māyālīlāmata

Deva

MasculineSingularDualPlural
Nominativemāyālīlāmataḥ māyālīlāmatau māyālīlāmatāḥ
Vocativemāyālīlāmata māyālīlāmatau māyālīlāmatāḥ
Accusativemāyālīlāmatam māyālīlāmatau māyālīlāmatān
Instrumentalmāyālīlāmatena māyālīlāmatābhyām māyālīlāmataiḥ māyālīlāmatebhiḥ
Dativemāyālīlāmatāya māyālīlāmatābhyām māyālīlāmatebhyaḥ
Ablativemāyālīlāmatāt māyālīlāmatābhyām māyālīlāmatebhyaḥ
Genitivemāyālīlāmatasya māyālīlāmatayoḥ māyālīlāmatānām
Locativemāyālīlāmate māyālīlāmatayoḥ māyālīlāmateṣu

Compound māyālīlāmata -

Adverb -māyālīlāmatam -māyālīlāmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria