Declension table of ?māyākṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativemāyākṣetramāhātmyam māyākṣetramāhātmye māyākṣetramāhātmyāni
Vocativemāyākṣetramāhātmya māyākṣetramāhātmye māyākṣetramāhātmyāni
Accusativemāyākṣetramāhātmyam māyākṣetramāhātmye māyākṣetramāhātmyāni
Instrumentalmāyākṣetramāhātmyena māyākṣetramāhātmyābhyām māyākṣetramāhātmyaiḥ
Dativemāyākṣetramāhātmyāya māyākṣetramāhātmyābhyām māyākṣetramāhātmyebhyaḥ
Ablativemāyākṣetramāhātmyāt māyākṣetramāhātmyābhyām māyākṣetramāhātmyebhyaḥ
Genitivemāyākṣetramāhātmyasya māyākṣetramāhātmyayoḥ māyākṣetramāhātmyānām
Locativemāyākṣetramāhātmye māyākṣetramāhātmyayoḥ māyākṣetramāhātmyeṣu

Compound māyākṣetramāhātmya -

Adverb -māyākṣetramāhātmyam -māyākṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria