Declension table of ?māyāda

Deva

MasculineSingularDualPlural
Nominativemāyādaḥ māyādau māyādāḥ
Vocativemāyāda māyādau māyādāḥ
Accusativemāyādam māyādau māyādān
Instrumentalmāyādena māyādābhyām māyādaiḥ māyādebhiḥ
Dativemāyādāya māyādābhyām māyādebhyaḥ
Ablativemāyādāt māyādābhyām māyādebhyaḥ
Genitivemāyādasya māyādayoḥ māyādānām
Locativemāyāde māyādayoḥ māyādeṣu

Compound māyāda -

Adverb -māyādam -māyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria