Declension table of ?māyāchadmaparā

Deva

FeminineSingularDualPlural
Nominativemāyāchadmaparā māyāchadmapare māyāchadmaparāḥ
Vocativemāyāchadmapare māyāchadmapare māyāchadmaparāḥ
Accusativemāyāchadmaparām māyāchadmapare māyāchadmaparāḥ
Instrumentalmāyāchadmaparayā māyāchadmaparābhyām māyāchadmaparābhiḥ
Dativemāyāchadmaparāyai māyāchadmaparābhyām māyāchadmaparābhyaḥ
Ablativemāyāchadmaparāyāḥ māyāchadmaparābhyām māyāchadmaparābhyaḥ
Genitivemāyāchadmaparāyāḥ māyāchadmaparayoḥ māyāchadmaparāṇām
Locativemāyāchadmaparāyām māyāchadmaparayoḥ māyāchadmaparāsu

Adverb -māyāchadmaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria