Declension table of ?māyāchadmapara

Deva

MasculineSingularDualPlural
Nominativemāyāchadmaparaḥ māyāchadmaparau māyāchadmaparāḥ
Vocativemāyāchadmapara māyāchadmaparau māyāchadmaparāḥ
Accusativemāyāchadmaparam māyāchadmaparau māyāchadmaparān
Instrumentalmāyāchadmapareṇa māyāchadmaparābhyām māyāchadmaparaiḥ māyāchadmaparebhiḥ
Dativemāyāchadmaparāya māyāchadmaparābhyām māyāchadmaparebhyaḥ
Ablativemāyāchadmaparāt māyāchadmaparābhyām māyāchadmaparebhyaḥ
Genitivemāyāchadmaparasya māyāchadmaparayoḥ māyāchadmaparāṇām
Locativemāyāchadmapare māyāchadmaparayoḥ māyāchadmapareṣu

Compound māyāchadmapara -

Adverb -māyāchadmaparam -māyāchadmaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria