Declension table of ?māyācāra

Deva

NeuterSingularDualPlural
Nominativemāyācāram māyācāre māyācārāṇi
Vocativemāyācāra māyācāre māyācārāṇi
Accusativemāyācāram māyācāre māyācārāṇi
Instrumentalmāyācāreṇa māyācārābhyām māyācāraiḥ
Dativemāyācārāya māyācārābhyām māyācārebhyaḥ
Ablativemāyācārāt māyācārābhyām māyācārebhyaḥ
Genitivemāyācārasya māyācārayoḥ māyācārāṇām
Locativemāyācāre māyācārayoḥ māyācāreṣu

Compound māyācāra -

Adverb -māyācāram -māyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria