Declension table of ?māyābījakalpa

Deva

MasculineSingularDualPlural
Nominativemāyābījakalpaḥ māyābījakalpau māyābījakalpāḥ
Vocativemāyābījakalpa māyābījakalpau māyābījakalpāḥ
Accusativemāyābījakalpam māyābījakalpau māyābījakalpān
Instrumentalmāyābījakalpena māyābījakalpābhyām māyābījakalpaiḥ māyābījakalpebhiḥ
Dativemāyābījakalpāya māyābījakalpābhyām māyābījakalpebhyaḥ
Ablativemāyābījakalpāt māyābījakalpābhyām māyābījakalpebhyaḥ
Genitivemāyābījakalpasya māyābījakalpayoḥ māyābījakalpānām
Locativemāyābījakalpe māyābījakalpayoḥ māyābījakalpeṣu

Compound māyābījakalpa -

Adverb -māyābījakalpam -māyābījakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria