Declension table of ?māyaṇa

Deva

MasculineSingularDualPlural
Nominativemāyaṇaḥ māyaṇau māyaṇāḥ
Vocativemāyaṇa māyaṇau māyaṇāḥ
Accusativemāyaṇam māyaṇau māyaṇān
Instrumentalmāyaṇena māyaṇābhyām māyaṇaiḥ māyaṇebhiḥ
Dativemāyaṇāya māyaṇābhyām māyaṇebhyaḥ
Ablativemāyaṇāt māyaṇābhyām māyaṇebhyaḥ
Genitivemāyaṇasya māyaṇayoḥ māyaṇānām
Locativemāyaṇe māyaṇayoḥ māyaṇeṣu

Compound māyaṇa -

Adverb -māyaṇam -māyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria