Declension table of ?māvellaka

Deva

MasculineSingularDualPlural
Nominativemāvellakaḥ māvellakau māvellakāḥ
Vocativemāvellaka māvellakau māvellakāḥ
Accusativemāvellakam māvellakau māvellakān
Instrumentalmāvellakena māvellakābhyām māvellakaiḥ māvellakebhiḥ
Dativemāvellakāya māvellakābhyām māvellakebhyaḥ
Ablativemāvellakāt māvellakābhyām māvellakebhyaḥ
Genitivemāvellakasya māvellakayoḥ māvellakānām
Locativemāvellake māvellakayoḥ māvellakeṣu

Compound māvellaka -

Adverb -māvellakam -māvellakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria