Declension table of ?māvella

Deva

MasculineSingularDualPlural
Nominativemāvellaḥ māvellau māvellāḥ
Vocativemāvella māvellau māvellāḥ
Accusativemāvellam māvellau māvellān
Instrumentalmāvellena māvellābhyām māvellaiḥ māvellebhiḥ
Dativemāvellāya māvellābhyām māvellebhyaḥ
Ablativemāvellāt māvellābhyām māvellebhyaḥ
Genitivemāvellasya māvellayoḥ māvellānām
Locativemāvelle māvellayoḥ māvelleṣu

Compound māvella -

Adverb -māvellam -māvellāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria