Declension table of ?māvatā

Deva

FeminineSingularDualPlural
Nominativemāvatā māvate māvatāḥ
Vocativemāvate māvate māvatāḥ
Accusativemāvatām māvate māvatāḥ
Instrumentalmāvatayā māvatābhyām māvatābhiḥ
Dativemāvatāyai māvatābhyām māvatābhyaḥ
Ablativemāvatāyāḥ māvatābhyām māvatābhyaḥ
Genitivemāvatāyāḥ māvatayoḥ māvatānām
Locativemāvatāyām māvatayoḥ māvatāsu

Adverb -māvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria