Declension table of ?māvat

Deva

NeuterSingularDualPlural
Nominativemāvat māvantī māvatī māvanti
Vocativemāvat māvantī māvatī māvanti
Accusativemāvat māvantī māvatī māvanti
Instrumentalmāvatā māvadbhyām māvadbhiḥ
Dativemāvate māvadbhyām māvadbhyaḥ
Ablativemāvataḥ māvadbhyām māvadbhyaḥ
Genitivemāvataḥ māvatoḥ māvatām
Locativemāvati māvatoḥ māvatsu

Adverb -māvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria