Declension table of ?mātva

Deva

NeuterSingularDualPlural
Nominativemātvam mātve mātvāni
Vocativemātva mātve mātvāni
Accusativemātvam mātve mātvāni
Instrumentalmātvena mātvābhyām mātvaiḥ
Dativemātvāya mātvābhyām mātvebhyaḥ
Ablativemātvāt mātvābhyām mātvebhyaḥ
Genitivemātvasya mātvayoḥ mātvānām
Locativemātve mātvayoḥ mātveṣu

Compound mātva -

Adverb -mātvam -mātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria