Declension table of ?mātuluṅgikā

Deva

FeminineSingularDualPlural
Nominativemātuluṅgikā mātuluṅgike mātuluṅgikāḥ
Vocativemātuluṅgike mātuluṅgike mātuluṅgikāḥ
Accusativemātuluṅgikām mātuluṅgike mātuluṅgikāḥ
Instrumentalmātuluṅgikayā mātuluṅgikābhyām mātuluṅgikābhiḥ
Dativemātuluṅgikāyai mātuluṅgikābhyām mātuluṅgikābhyaḥ
Ablativemātuluṅgikāyāḥ mātuluṅgikābhyām mātuluṅgikābhyaḥ
Genitivemātuluṅgikāyāḥ mātuluṅgikayoḥ mātuluṅgikānām
Locativemātuluṅgikāyām mātuluṅgikayoḥ mātuluṅgikāsu

Adverb -mātuluṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria