Declension table of ?mātuluṅgī

Deva

FeminineSingularDualPlural
Nominativemātuluṅgī mātuluṅgyau mātuluṅgyaḥ
Vocativemātuluṅgi mātuluṅgyau mātuluṅgyaḥ
Accusativemātuluṅgīm mātuluṅgyau mātuluṅgīḥ
Instrumentalmātuluṅgyā mātuluṅgībhyām mātuluṅgībhiḥ
Dativemātuluṅgyai mātuluṅgībhyām mātuluṅgībhyaḥ
Ablativemātuluṅgyāḥ mātuluṅgībhyām mātuluṅgībhyaḥ
Genitivemātuluṅgyāḥ mātuluṅgyoḥ mātuluṅgīnām
Locativemātuluṅgyām mātuluṅgyoḥ mātuluṅgīṣu

Compound mātuluṅgi - mātuluṅgī -

Adverb -mātuluṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria