Declension table of ?mātuluṅgarasa

Deva

MasculineSingularDualPlural
Nominativemātuluṅgarasaḥ mātuluṅgarasau mātuluṅgarasāḥ
Vocativemātuluṅgarasa mātuluṅgarasau mātuluṅgarasāḥ
Accusativemātuluṅgarasam mātuluṅgarasau mātuluṅgarasān
Instrumentalmātuluṅgarasena mātuluṅgarasābhyām mātuluṅgarasaiḥ mātuluṅgarasebhiḥ
Dativemātuluṅgarasāya mātuluṅgarasābhyām mātuluṅgarasebhyaḥ
Ablativemātuluṅgarasāt mātuluṅgarasābhyām mātuluṅgarasebhyaḥ
Genitivemātuluṅgarasasya mātuluṅgarasayoḥ mātuluṅgarasānām
Locativemātuluṅgarase mātuluṅgarasayoḥ mātuluṅgaraseṣu

Compound mātuluṅgarasa -

Adverb -mātuluṅgarasam -mātuluṅgarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria