Declension table of mātuluṅgaphala

Deva

NeuterSingularDualPlural
Nominativemātuluṅgaphalam mātuluṅgaphale mātuluṅgaphalāni
Vocativemātuluṅgaphala mātuluṅgaphale mātuluṅgaphalāni
Accusativemātuluṅgaphalam mātuluṅgaphale mātuluṅgaphalāni
Instrumentalmātuluṅgaphalena mātuluṅgaphalābhyām mātuluṅgaphalaiḥ
Dativemātuluṅgaphalāya mātuluṅgaphalābhyām mātuluṅgaphalebhyaḥ
Ablativemātuluṅgaphalāt mātuluṅgaphalābhyām mātuluṅgaphalebhyaḥ
Genitivemātuluṅgaphalasya mātuluṅgaphalayoḥ mātuluṅgaphalānām
Locativemātuluṅgaphale mātuluṅgaphalayoḥ mātuluṅgaphaleṣu

Compound mātuluṅgaphala -

Adverb -mātuluṅgaphalam -mātuluṅgaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria