Declension table of ?mātuluṅgāsava

Deva

MasculineSingularDualPlural
Nominativemātuluṅgāsavaḥ mātuluṅgāsavau mātuluṅgāsavāḥ
Vocativemātuluṅgāsava mātuluṅgāsavau mātuluṅgāsavāḥ
Accusativemātuluṅgāsavam mātuluṅgāsavau mātuluṅgāsavān
Instrumentalmātuluṅgāsavena mātuluṅgāsavābhyām mātuluṅgāsavaiḥ mātuluṅgāsavebhiḥ
Dativemātuluṅgāsavāya mātuluṅgāsavābhyām mātuluṅgāsavebhyaḥ
Ablativemātuluṅgāsavāt mātuluṅgāsavābhyām mātuluṅgāsavebhyaḥ
Genitivemātuluṅgāsavasya mātuluṅgāsavayoḥ mātuluṅgāsavānām
Locativemātuluṅgāsave mātuluṅgāsavayoḥ mātuluṅgāsaveṣu

Compound mātuluṅgāsava -

Adverb -mātuluṅgāsavam -mātuluṅgāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria