Declension table of ?mātuliṅgī

Deva

FeminineSingularDualPlural
Nominativemātuliṅgī mātuliṅgyau mātuliṅgyaḥ
Vocativemātuliṅgi mātuliṅgyau mātuliṅgyaḥ
Accusativemātuliṅgīm mātuliṅgyau mātuliṅgīḥ
Instrumentalmātuliṅgyā mātuliṅgībhyām mātuliṅgībhiḥ
Dativemātuliṅgyai mātuliṅgībhyām mātuliṅgībhyaḥ
Ablativemātuliṅgyāḥ mātuliṅgībhyām mātuliṅgībhyaḥ
Genitivemātuliṅgyāḥ mātuliṅgyoḥ mātuliṅgīnām
Locativemātuliṅgyām mātuliṅgyoḥ mātuliṅgīṣu

Compound mātuliṅgi - mātuliṅgī -

Adverb -mātuliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria