Declension table of ?mātuliṅga

Deva

MasculineSingularDualPlural
Nominativemātuliṅgaḥ mātuliṅgau mātuliṅgāḥ
Vocativemātuliṅga mātuliṅgau mātuliṅgāḥ
Accusativemātuliṅgam mātuliṅgau mātuliṅgān
Instrumentalmātuliṅgena mātuliṅgābhyām mātuliṅgaiḥ mātuliṅgebhiḥ
Dativemātuliṅgāya mātuliṅgābhyām mātuliṅgebhyaḥ
Ablativemātuliṅgāt mātuliṅgābhyām mātuliṅgebhyaḥ
Genitivemātuliṅgasya mātuliṅgayoḥ mātuliṅgānām
Locativemātuliṅge mātuliṅgayoḥ mātuliṅgeṣu

Compound mātuliṅga -

Adverb -mātuliṅgam -mātuliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria