Declension table of ?mātulaputraka

Deva

MasculineSingularDualPlural
Nominativemātulaputrakaḥ mātulaputrakau mātulaputrakāḥ
Vocativemātulaputraka mātulaputrakau mātulaputrakāḥ
Accusativemātulaputrakam mātulaputrakau mātulaputrakān
Instrumentalmātulaputrakeṇa mātulaputrakābhyām mātulaputrakaiḥ mātulaputrakebhiḥ
Dativemātulaputrakāya mātulaputrakābhyām mātulaputrakebhyaḥ
Ablativemātulaputrakāt mātulaputrakābhyām mātulaputrakebhyaḥ
Genitivemātulaputrakasya mātulaputrakayoḥ mātulaputrakāṇām
Locativemātulaputrake mātulaputrakayoḥ mātulaputrakeṣu

Compound mātulaputraka -

Adverb -mātulaputrakam -mātulaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria